A 881-3 Sāmudrika
Manuscript culture infobox
Filmed in: A 881/3
Title: Sāmudrika
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 881/3= B 353/29
Inventory No. 60184
Title Sāmudrikaśāstra
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.4 x 9.0 cm
Binding Hole(s)
Folios 9
Lines per Folio 7–9
Foliation akṣaras on the verso, in the left hand margin under the abbreviation sā and in the right hand margin under the word rāṃaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1414
Manuscript Features
The missing folios are : ka, jha and ña
Excerpts
Beginning
sya te ||
svāṃ ma‥ṃ rasanīraṃ syān mukhaṃ tatra varaṃ smṛtaṃ ||
āgādva‥taram satvaṃ sattvādvarataraṃ mukham || 10 ||
tatrāpi nāsikā śreṣṭhā śreṣṭhe tatra tatrāpi cakṣuṣī ||
na śrīs tyajati rakṣākṣaṃ nārthaḥ kanapiṃgalaṃ || 11 ||
dīrghbāhu ca naiśvaryaṃ na māṃso pavitaṃ ghanaṃ ||
uro viśālo dhanadhānyabhogī śiro viśālo nṛpapuṅgavastu || 12 || (fol. 23r1–3)
End
parānukulāṃ parapālapākinīṃ
vīvāśaśīlāṃ svam arthacāriṇī ||
ākraṃ⟨ṃ⟩danī sadā gṛhaprakiśinī(!)
tyajec ca bhāryā daśaputradaśaputraṇīṃ || 240 ||
mātuliṅgasamau lambamānaṃ stanadvayam
yadā tadā na saṃdeho dvitīyaṃ kurute pattīm(!) || 241 ||
mahāgulīmahānāsā mahāmukhī mahāsunī ||
mahānakhā tayā nārī sadaiva duḥkhinī bhavet || 242 ||
avartās trayahṛṣṭapatte lalāṭe udare bhage ||
bhakṣayet viśābhinaṃ(!) śvaśure devaraṃ patim || 243 ||
nadī nāmā ca yā nārī yā nārī phalanāmataḥ ||
devī (fol. 8v3–7)
Colophon
Microfilm Details
Reel No. A 881/3
Date of Filming 11-08-1975
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 16-05-2012
Bibliography