A 881-3 Sāmudrika

Manuscript culture infobox

Filmed in: A 881/3
Title: Sāmudrika
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 881/3= B 353/29

Inventory No. 60184

Title Sāmudrikaśāstra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.4 x 9.0 cm

Binding Hole(s)

Folios 9

Lines per Folio 7–9

Foliation akṣaras on the verso, in the left hand margin under the abbreviation and in the right hand margin under the word rāṃaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1414

Manuscript Features

The missing folios are : ka, jha and ña

Excerpts

Beginning

sya te ||


svāṃ ma‥ṃ rasanīraṃ syān mukhaṃ tatra varaṃ smṛtaṃ ||

āgādva‥taram satvaṃ sattvādvarataraṃ mukham || 10 ||


tatrāpi nāsikā śreṣṭhā śreṣṭhe tatra tatrāpi cakṣuṣī ||

na śrīs tyajati rakṣākṣaṃ nārthaḥ kanapiṃgalaṃ || 11 ||


dīrghbāhu ca naiśvaryaṃ na māṃso pavitaṃ ghanaṃ ||

uro viśālo dhanadhānyabhogī śiro viśālo nṛpapuṅgavastu || 12 || (fol. 23r1–3)


End

parānukulāṃ parapālapākinīṃ

vīvāśaśīlāṃ svam arthacāriṇī ||

ākraṃ⟨ṃ⟩danī sadā gṛhaprakiśinī(!)

tyajec ca bhāryā daśaputradaśaputraṇīṃ || 240 ||


mātuliṅgasamau lambamānaṃ stanadvayam

yadā tadā na saṃdeho dvitīyaṃ kurute pattīm(!) || 241 ||


mahāgulīmahānāsā mahāmukhī mahāsunī ||

mahānakhā tayā nārī sadaiva duḥkhinī bhavet || 242 ||


avartās trayahṛṣṭapatte lalāṭe udare bhage ||

bhakṣayet viśābhinaṃ(!) śvaśure devaraṃ patim || 243 ||


nadī nāmā ca yā nārī yā nārī phalanāmataḥ ||

devī (fol. 8v3–7)


Colophon

Microfilm Details

Reel No. A 881/3

Date of Filming 11-08-1975

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-05-2012

Bibliography